Navagraha Japa Mantra

Dear readers, here we are Navagraha Japa Mantra Telugu PDF to all of you. Navagraha played a very vital role in the life of a person including the influence of positive and negative energy. There are thousands of problems that are caused by an imbalance in the energy of a particular person.
Navagraha Japa Mantra is a way to balance the energies of all nine planets at the same time. Surya (Sun), Chandra (Moon), Mangala (Mars), Budha (Mercury), Brihaspati (Jupiter), Shukra (Venus), Shani (Saturn), Rahu (North Lunar Node), and Ketu (South Lunar Node) are worshippers in the form of Navagraha.

Navagraha Japa Mantra in Sanskrit PDF

अथ सूर्यमन्त्रप्रारंभः
ॐ अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः ।
तृष्टुप् छन्दः । सूर्यो देवता । घृणिरिति बीजम् ।
सूर्य इति शक्तिः । आदित्य इति कीलकम् ।
सूर्यग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
सूर्याय अङ्गुष्ठाभ्यां नमः ।
तेजोमूर्तये तर्जनीभ्यां स्वाहा ।
वरदाय मध्यमाभ्यां वषट् ।
हंसाय अनामिकाभ्यां हुम् ।
शान्ताय कनिष्ठिकाभ्यां वौषट् ।
कर्मसाक्षिणे करतलकरपृष्ठाभ्यां फट् ।
सूर्याय हृदयाय नमः ।
तेजोमूर्तये शिरसे स्वाहा ।
वरदाय शिखायै वषट् ।
हंसाय कवचाय हुम् ।
शान्ताय नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् ।
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् ।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥
द्विभुजं पद्महारं च वरदं मकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ आस॒`त्येन॒ रज॑सा॒ वर्त॑मानो निवेश॑यन्न॒मृतं॒ मर्त्यं॑ च ।
हि॒रण्॒यये॑न सवि॒तारथे॒नादे॒वो या॑ति॒ भुव॑नावि॒पश्यन्॑ ।
         (यथाशक्ति जपेत्)
सूर्याय हृदयाय नमः ।
तेजोमूर्तये शिरसे स्वाहा ।
वरदाय शिखायै वषट् ।
हंसाय कवचाय हुम् ।
शान्ताय नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।
ध्यानम् ।
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् ।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥
द्विभुजं पद्महारं च वरदं मकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
    इति श्रीसूर्यमहामन्त्रः

How to Chant Navagraha Japa Mantra in Telugu PDF

  • First of all, take a bath in the early morning and be pure.
  • Now place a wooden plan on in the Temple of your house.
  • After that place a new red cloth on the wooden plank.
  • Now put seven types of grains on the cloth.
  • After that do Dhyan of Navagraha.
  • Then offer the Dhoop, Deep, and Naivedya to all Navagraha.
  • Now recite Navagraha Japa Mantra with full devotion.
  • After that perform the Navagraha Aarti.
  • In the end, seek the blessings of Navagraha.

You can download Navagraha Japa Mantra in Telugu PDF by clicking on the following download button.

Leave a Comment