नारायण वर्म स्तोत्र | Narayana Varma Stotra

प्रिय पाठकों इस लेख में हम आपके लिए नारायण वर्म स्तोत्र pdf लेकर आये हैं। नारायण वर्म श्री हरी विष्णु नारायण को समर्पित एक अत्यधिक दिव्य स्तोत्र है। श्री हरी विष्णु जी को प्रसन्न करने के लिए भक्तगण इस स्तोत्र का प्रयोग करते हैं। भगवान् विष्णु जी त्रिमूर्तिओं में से एक हैं, जिन्हें ब्रह्मा, विष्णु, महेश के नाम से जाना जाता है । विष्णु भगवान् जी इस जगत के पालनहार हैं तथा समस्त प्राणियों का भरण – पोषण करते हैं।
अतः यदि आप अपने जीवन में धन – धान्य की समुचित आपूर्ति चाहते हैं, तो आपको भी श्री हरी नारायण की पूजा – अर्चना अवश्य करनी चाहिए। हमने आप सभी के लिए इस लेख के अंत में नारायण वर्म pdf का डाउनलोड लिंक दिया है, जिसके द्वारा आप इस स्तोत्र का पाठ कर सकते हैं तथा श्री मन नारायण जी की कृपा प्राप्त कर सकते हैं।
 

श्री नारायण वर्म / Narayana Varma Lyrics PDF

 

।। नारायणवर्म ।।

श्री गणेशाय नमः ।

राजोवाच ।

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाततायिनः शत्रून येन गुप्तोऽजयन्मृधे ॥ २॥

श्रीशुक उवाच ।

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः श‍ृणु ॥ ३॥

श्रीविश्वरूप उवाच ।

धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।

दैवभूतात्मकर्मभ्यो नारायणमयः पुमान ॥ ५॥

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६॥

ॐ नमो नारायणायेति विपर्ययमथापि वा ।

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ॥ ७॥

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।

न्यसेद्धृदय ॐकारं विकारमनुमूर्धनि ॥ ८॥

षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ।

वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसन्धिषु ॥ ९॥

मकारमस्त्रुमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ।

सर्विसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ॥ १०॥

ॐ विष्णवे नमः ।

इत्यात्मानं परं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।

विद्यातेजस्तपोर्मूतिमिमं मन्त्रमुदाहरेत् ॥ ११॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचापपाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायाबटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।

विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥

रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजो माम् ॥ १५॥

मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥

सनत्कुमारोऽवतु कामदेवाद्धयग्रीवो मां पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥

धन्वन्तरिर्भगवान्पात्वपथ्याद्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ताद्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥

द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणात्प्रमादात् ।

काल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥

मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गव आत्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥

देवोऽपराह्णे मधुहोग्रधन्वा सायन्त्रिधामाऽवतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥

श्रीवत्सधामाऽपररात्र ईशः प्रत्युष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः ॥ २२॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् ।

नरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मन् शतचन्द्र छादय द्विषामघानां हर पापचक्षुषाम् ॥ २६॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्य भूतेभ्योऽघेभ्य एव च ॥ २७॥

सर्वाण्येतानि भगवन्नामरूपास्रकीर्तनात् ।

प्रयांतु संक्षयं सद्यो येऽन्ये श्रेयःप्रतीपकाः ॥ २८॥

गरुडो भगवांस्तोत्रस्तोमश्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।

बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३०॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥

विदिक्षु दिक्षूर्घ्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः ।

प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९॥

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः ।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ॥ ४०॥

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ।

य इदं श‍ृणुयात्काले यो धारयति चादृतः ॥

तं नमस्यन्ति भूतानि मुच्यते सर्वतोभयात् ॥ ४१॥

श्रीशुक उवाच ।

एतां विद्यामधिगतो विश्वरूपाच्छक्रतुः ।

त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृघेऽसुरान् ॥ ४२॥

। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धेऽष्टमेऽध्याये नारायणवर्मस्तोत्रं सम्पूर्णम् ।

 

श्री नारायण वर्म स्तोत्र पाठ करे लाभ / Narayana Varma Stotra Benefits

  • श्री नारायण वर्म स्तोत्र का पाठ विष्णु भगवान् को सहज ही प्रसन्न कर देता है।
  • इसके फलस्वरूप घर में अन्न के भंडार भरे रहते हैं।
  • श्री हरी नारायण की उपासना से देवी लक्ष्मी जी भी कृपा करती हैं।
  • इस स्तोत्र के प्रभाव से घर में प्रसन्नता का वातावरण रहता है।
  • यदि इसका पाठ प्रतिदिन किया जाये तो घर की नकारात्मकता दूर होती है।

 
You may also like :

 
श्री नारायण वर्म pdf प्राप्त करने के लिए नीचे दिए हुए डाउनलोड बटन पर क्लिक करें।
You can download the Narayana Varma Stotra PDF by clicking on the following download button.

Leave a Comment