Narasimha Kavacham in English

Dear readers, here we are presenting Narasimha Kavacham in English PDF to all of you. Narasimha Kavacham is a very useful Vedic hymn dedicated to Lord Narasimha. Lord Narasimha Ji is a very powerful deity and is considered as one of the most furious forms of Lord Vishnu Ji.
Lord Narsimha is the form of the lord Shri Hari Vishnu which he took for saving the life of Bhakta Prahlada Ji. Lord Narasimha protects the devotees from all types of bad conditions. Lord Narsimha Killed the evil asura Hiraṇayakṣa to protect the Bhakt Prahlada Ji.

Narasimha Kavacham Lyrics in English PDF

narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā

sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam

sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam

dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam

vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham

lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam

catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam

śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam

tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam

indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ

virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ

garutmatā chavinayāt stūyamānam mudānvitam

sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet

nṛsiṁho me śirah pātu loka-raksātma-sambhavah

sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim

nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ

smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ

nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ

sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama

vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt

divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau

karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ

hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ

nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ

brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim

guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk

ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk

jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī

sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ

sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ

mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau

paścime pātu sarveśo diśi me sarvatomukhaḥ

nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ

īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ

saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī

idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam

bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate

putravān dhanavān loke dīrghāyur upajāyate

yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam

sarvatra jayam āpnoti sarvatra vijayī bhavet

bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam

vṛścikoraga-sambhūta-viṣāpaharaṇaṁ param

brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam

bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham

kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ

devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet

eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ

sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati

dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih

kavacasyāsya mantrasya mantra-siddhiḥ prajāyate

anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam

tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret

tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca

prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret

tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ

kimatra bahunoktena nṛsimha sadṛśo bhavet

manasā cintitam yattu sa tacchāpnotya samśayaṁ

garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ

dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam

krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ

vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi

iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ

śrī-nṛsiṁha-kavacaṁ sampūrṇam.

You can download Narasimha Kavacham in English PDF by clicking on the following download button.

Leave a Comment