Kashi Manglacharan Stotra

श्री काशी मंगलाचरण स्तोत्र एक अत्यधिक दिव्य व प्रभावशाली स्तोत्र है। यह स्तोत्र भगवान भोलेनाथ शिव शंकर जी को समर्पित है। इस स्तोत्र का नियमित पाठ करके आप भगवान शिव की विशेष कृपा प्राप्त कर सकते हैं।
श्री मंगलाचरण स्तोत्र PDF को अभी निशुल्क डाउनलोड करने के लिए नीचे दिए हुए डाउनलोड बटन पर क्लिक करें।
 
Kashi Manglacharan Stotram Lyrics :
 

।। श्रीमंगलाचरणम।।

 

हेरम्बमम्बुरूहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधरं धुरं न: ।।1।।

आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् ।

 

लक्ष्मीं तनोतु सुतरामितरानपेक्षमंघ्रिद्वयं निगमशाखिशिखाप्रवालम् ।

वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ।।2।।

 

दन्ताञचलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् ।

उल्लाघनोत्फणफणाधरगीयमान क्रीडावदानमिभराजमुखं नमाम: ।।3।।

 

वचांसि वाचस्पतिमत्सरेण साराणि लब्धुं ग्रहमण्डलीव ।

मुक्ताक्षसूत्रत्वमुपैति यस्या: सा सप्रसादाऽस्तु सरस्वती व: ।।4।।

 

विरिंचिनारायणवन्दनीयो मानं विनेतुं गिरिशोऽपि यस्या: ।

कृपाकटाक्षेण निरीक्षणानि व्यपेक्षते साऽवतु वो भवानी ।।5।।

 

वृन्दारका यस्य भवन्ति भृंगा मन्दाकिनी यन्मकरन्दबिंदु: ।

तवारविन्दाक्ष पदारविंदं वन्दे चतुर्वर्गचतुष्पदं तत् ।।6।।

 

किञ्जल्कराजिरिव नीलसरोजलग्ना लेखेव काञचनमयी निकषोपलस्था ।

सौदामिनी जलदमंडलगामिनीव पायादुर:स्थलगता कमला मुरारे: ।।7।।

 

मेरुरुकेसरमुदारदिगन्तपत्रमामूललम्बि चलशेषशरीरनालम् ।

येनोद्धतं कुवलयं सलिलात्सलोलमुत्तं सकार्थमिव पातु स वो वराह: ।।8।।

 

दैत्यास्थिपंजरविदारणलब्रन्ध्ररक्ताम्बुनिर्जरसरिद्घनजातपंका: ।

बालेन्दुकोटिकुटिला: शुकचञचुभासो रक्षन्तु सिंहवपुषो नखरा हरेर्व: ।।9।।

 

कनकनिषभासा सीतयाऽऽलिंगितांगो नवकुवलयदाम श्यामवर्णाभिराम: ।

अभिनव इव विद्युन्मंडितो मेघखण्ड: शमयतु मम तापं सर्वतो रामचन्द्र: ।।10।।

 

विहाय पीयूषरसं मुनीश्वरा ममांघ्रिराजीवरसं पिबन्ति किम् ।

इति स्वपादाम्बुजपानकौतुकी स गोपबाल: श्रियमातनोतु व: ।।11।।

 

You can download the Kashi Manglacharan Stotra PDF or Kashi Manglacharan Stotram Lyrics PDF from the download button given below.

Leave a Comment