Brihaspati Ashtottara Shatanamavali

Dear readers, here we are offering Brihaspati Ashtottara Shatanamavali PDF to all of you. Guru Graha Ashtottara Shatanamavali is a very useful collection of the 108 names of Guru Brihaspati which you can chant to praise the Devguru Brihaspati. If you are facing any problem due to week Guru in the Kundali,
You should regularly chant this Ashtottara Shatanamavali. Devaguru is a compilation of 108 names of Jupiter Ji whose recitation solves problems related to the planet Jupiter. People suffering from Guru Chandal Yoga should chant Guru Ashtottara Shatanamavali every day with complete devotion.

Brihaspati Ashtottara Shatanamavali Lyrics PDF

बृहस्पत्यष्टोत्तरशतनामावलिः
गुरु बीज मन्त्र -
ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ।
ॐ गुणकराय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गोचराय नमः ।
ॐ गोपतिप्रियाय नमः ।
ॐ गुणिने नमः ।
ॐ गुणवतां श्रेष्थाय नमः ।
ॐ गुरूणां गुरवे नमः ।
ॐ अव्ययाय नमः ।
ॐ जेत्रे नमः ।
ॐ जयन्ताय नमः ।
ॐ जयदाय नमः ।
ॐ जीवाय नमः ।
ॐ अनन्ताय नमः ।
ॐ जयावहाय नमः ।
ॐ आङ्गिरसाय नमः ।
ॐ अध्वरासक्ताय नमः ।
ॐ विविक्ताय नमः ।
ॐ अध्वरकृत्पराय नमः ।
ॐ वाचस्पतये नमः ।
ॐ वशिने नमः ।
ॐ वश्याय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वाग्विचक्षणाय नमः ।
ॐ चित्तशुद्धिकराय नमः ।
ॐ श्रीमते नमः ।
ॐ चैत्राय नमः ।
ॐ चित्रशिखण्डिजाय नमः ।
ॐ बृहद्रथाय नमः ।
ॐ बृहद्भानवे नमः ।
ॐ बृहस्पतये नमः ।
ॐ अभीष्टदाय नमः ।
ॐ सुराचार्याय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुरकार्यकृतोद्यमाय नमः ।
ॐ गीर्वाणपोषकाय नमः ।
ॐ धन्याय नमः ।
ॐ गीष्पतये नमः ।
ॐ गिरीशाय नमः ।
ॐ अनघाय नमः ।
ॐ धीवराय नमः ।
ॐ धिषणाय नमः ।
ॐ दिव्यभूषणाय नमः ।
ॐ देवपूजिताय नमः ।
ॐ धनुर्धराय नमः ।
ॐ दैत्यहन्त्रे नमः ।
ॐ दयासाराय नमः ।
ॐ दयाकराय नमः ।
ॐ दारिद्र्यनाशनाय नमः ।
ॐ धन्याय नमः ।
ॐ दक्षिणायनसंभवाय नमः ।
ॐ धनुर्मीनाधिपाय नमः ।
ॐ देवाय नमः ।
ॐ धनुर्बाणधराय नमः ।
ॐ हरये नमः ।
ॐ अङ्गिरोवर्षसंजताय नमः ।
ॐ अङ्गिरःकुलसंभवाय नमः ।
ॐ सिन्धुदेशाधिपाय नमः ।
ॐ धीमते नमः ।
ॐ स्वर्णकायाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ हेमाङ्गदाय नमः ।
ॐ हेमवपुषे नमः ।
ॐ हेमभूषणभूषिताय नमः ।
ॐ पुष्यनाथाय नमः ।
ॐ पुष्यरागमणिमण्डलमण्डिताय नमः ।
ॐ काशपुष्पसमानाभाय नमः ।
ॐ इन्द्राद्यमरसंघपाय नमः ।
ॐ असमानबलाय नमः ।
ॐ सत्त्वगुणसम्पद्विभावसवे नमः ।
ॐ भूसुराभीष्टदाय नमः ।
ॐ भूरियशसे नमः ।
ॐ पुण्यविवर्धनाय नमः ।
ॐ धर्मरूपाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ धनदाय नमः ।
ॐ धर्मपालनाय नमः ।
ॐ सर्ववेदार्थतत्त्वज्ञाय नमः ।
ॐ सर्वापद्विनिवारकाय नमः ।
ॐ सर्वपापप्रशमनाय नमः ।
ॐ स्वमतानुगतामराय नमः ।
ॐ ऋग्वेदपारगाय नमः ।
ॐ ऋक्षराशिमार्गप्रचारवते नमः ।
ॐ सदानन्दाय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ सत्यसंकल्पमानसाय नमः ।
ॐ सर्वागमज्ञाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्ववेदान्तविदे नमः ।
ॐ ब्रह्मपुत्राय नमः ।
ॐ ब्राह्मणेशाय नमः ।
ॐ ब्रह्मविद्याविशारदाय नमः ।
ॐ समानाधिकनिर्मुक्ताय नमः ।
ॐ सर्वलोकवशंवदाय नमः ।
ॐ ससुरासुरगन्धर्ववन्दिताय नमः ।
ॐ सत्यभाषणाय नमः ।
ॐ बृहस्पतये नमः ।
ॐ सुराचार्याय नमः ।
ॐ दयावते नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ लोकत्रयगुरवे नमः ।
ॐ श्रीमते नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वतो विभवे नमः ।
ॐ सर्वेशाय नमः ।
ॐ सर्वदातुष्टाय नमः ।
ॐ सर्वदाय नमः ।
ॐ सर्वपूजिताय नमः ।
॥ इति गुरु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

Brihaspati Dev Aarti Lyrics PDF

Jai Brihaspati Deva,Om Jai Brihaspati Deva।

Chhina Chhina Bhoga Lagaun,Kadali Phala Meva॥

Om Jai Brihaspati Deva॥
Tum Poorna Paramatma,Tum Antaryami।
Jagatapita Jagadishvara,Tum Sabke Swami॥
Om Jai Brihaspati Deva॥
Charanamrita Nija Nirmala,Saba Pataka Harta।
Sakala Manoratha Dayaka,Kripa Karo Bharta॥
Om Jai Brihaspati Deva॥
Tana Mana Dhana Arpana Kara,Jo Jana Sharana Pade।
Prabhu Prakata Tab Hokara,Aakar Dwara Khade॥
Om Jai Brihaspati Deva॥
Deendayala Dayanidhi,Bhaktana Hitkari।
Paap Dosha Sab Harta,Bhava Bandhana Haari॥
Om Jai Brihaspati Deva॥
Sakala Manoratha Dayaka,Sab Sanshaya Taro।
Vishaya Vikara Mitao,Santana Sukhakari॥
Om Jai Brihaspati Deva॥
Jo Koi Aarti TeriPrema Sahita Gave।
Jeshtananda BandaSo So Nishchaya Pave॥
Om Jai Brihaspati Deva॥

You can download Brihaspati Ashtottara Shatanamavali PDF by clicking on the following download button.

Leave a Comment