ब्रह्म पुराण | Brahma Purana

Dear readers, here we are presenting Brahma Purana PDF in Sanskrit to all of you. Brahma Purana is one of the most important Vedic scriptures which is majorly demanded by not only religious scholars but also the people who want to find out the various aspects of Hindu Dharma.
The Brahma Purana is one of the eighteen major Puranas genres of Hindu texts in the Sanskrit language. It is listed as the first Maha-Purana in all the anthologies, and therefore also called Adi Purana. So if you also want to go through this Brahma Purana then here it is for you.

ब्रह्म पुराण हिंदी PDF / Brahma Purana PDF in Hindi

१.१/१यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते ।

१.१/२यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।

१.१/३यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् ।

१.१/४तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥

१.२/१यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् ।

१.२/२नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् ।

१.२/३व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् ।

१.२/४तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२॥

१.३/१सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे ।

१.३/२नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३॥

१.४/१सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः ।

१.४/२आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४॥

१.५/१अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः ।

१.५/२बकुलैः सप्तपर्णैश्च पुंनागैर्नागकेसरैः ॥ १.५॥

१.६/१शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः ।

१.६/२अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६॥

१.७/१नानापक्षिगणाकीर्णे नानामृगगणैर्युते ।

१.७/२नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलंकृते ॥ १.७॥

१.८/१ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।

१.८/२वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८॥

१.९/१सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलंकृते ।

१.९/२यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९॥

१.१०/१चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते ।

१.१०/२तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०॥

१.११/१यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके ।

१.११/२आजग्मुस्तत्र मुनयस्तथान्येऽपि द्विजातयः ॥ १.११॥

१.१२/१तान् आगतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् ।

१.१२/२तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२॥

१.१३/१तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः ।

१.१३/२तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३॥

१.१४/१सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने ।

१.१४/२कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४॥

१.१५/१कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ।

१.१५/२ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५॥

१.१६/१मुनय ऊचुः । पुराणागमशास्त्राणि सेतिहासानि सत्तम ।

१.१६/२जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६॥

१.१७/१न तेऽस्त्यविदितं किंचिद् वेदे शास्त्रे च भारते ।

१.१७/२पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते ॥ १.१७॥

१.१८/१यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् ।

१.१८/२ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८॥

१.१९/१श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् ।

१.१९/२बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९॥

१.२०/१यतश्चैव जगत् सूत यतश्चैव चराचरम् ।

१.२०/२लीनमासीत् तथा यत्र लयमेष्यति यत्र च ॥ १.२०॥

१.२१/१लोमहर्षण उवाच । अविकाराय शुद्धाय नित्याय परमात्मने ।

१.२१/२सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१॥

१.२२/१नमो हिरण्यगर्भाय हरये शङ्कराय च ।

१.२२/२वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२॥

१.२३/१एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।

१.२३/२अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३॥

१.२४/१सर्गस्थितिविनाशाय जगतो योऽजरामरः ।

१.२४/२मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४॥

१.२५/१आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।

१.२५/२प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५॥

१.२६/१ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।

१.२६/२तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६॥

१.२७/१विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।

१.२७/२सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७॥

१.२८/१आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।

१.२८/२इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८॥

१.२९/१सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् ।

१.२९/२गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९॥

१.३०/१कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः ।

१.३०/२पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १.३०॥

१.३१/१श‍ृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।

१.३१/२कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१॥

१.३२/१यस्त्विमां धारयेन् नित्यं श‍ृणुयाद् वाप्यभीक्ष्णशः ।

१.३२/२स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२॥

१.३३/१अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् ।

१.३३/२प्रधानं पुरुषस्तस्मान् निर्ममे विश्वमीश्वरः ॥ १.३३॥

१.३४/१तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् ।

१.३४/२स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४॥

१.३५/१अहंकारस्तु महतस्तस्माद् भूतानि जज्ञिरे ।

१.३५/२भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५॥

१.३६/१विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।

१.३६/२कीर्त्यमानं श‍ृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६॥

१.३७/१कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् ।

१.३७/२ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ १.३७॥

१.३८/१अप एव ससर्जादौ तासु वीर्यमथासृजत् ।

१.३८/२आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८॥

१.३९/१अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।

१.३९/२हिरण्यवर्णमभवत् तद् अण्डमुदकेशयम् ॥ १.३९॥

१.४०/१तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।

१.४०/२हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम् ॥ १.४०॥

१.४१/१तद् अण्डमकरोद् द्वैधं दिवं भुवमथापि च ।

१.४१/२तयोः शकलयोर्मध्य आकाशमकरोत् प्रभुः ॥ १.४१॥

१.४२/१अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे ।

१.४२/२तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२॥

१.४३/१ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् ।

१.४३/२मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३॥

१.४४/१वसिष्ठं च महातेजाः सोऽसृजत् सप्त मानसान् ।

१.४४/२सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४॥

१.४५/१नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् ।

१.४५/२ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५॥

१.४६/१सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ।

१.४६/२सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६॥

१.४७/१स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः ।

१.४७/२तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७॥

१.४८/१क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ।

१.४८/२विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८॥

१.४९/१वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।

१.४९/२ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९॥

१.५०/१साध्यान् अजनयद् देवान् इत्येवमनुसंजगुः ।

१.५०/२उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०॥

१.५१/१आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ।

१.५१/२सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१॥

Note: – Above is not the complete Brahma Purana, you should download the PDF for the complete Brahma Purana.
You can download Brahma Purana PDF by clicking on the following download button.

Leave a Comment