Dear readers. here we are offering Ashta Sloki in Tamil PDF to you. Ashta Sloki is one of the most important Hindu hymns described in Vedic scripture. It is the magical and Vedic hymn dedicated to Lord Vishnu. Lord Vishnu Ji is one of the most worshipped deities around the world.
Lord Vishnu is one of the Trimurti means three major deities in Hinduism who are known as Brahma, Vishnu, and Mahesha. Lord Vishnu full fills the all wishes of his devotees who recite the Ashta Sloki with full devotion at the home along with the whole family members.
Ashta Sloki Lyrics in Sanskrit PDF
अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत्
मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।
उकारोऽनन्यर्हं नियमयति सम्बन्धमनयोः
त्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १॥
मन्त्रब्रह्मणि मध्यमेन नमसा पुंसःस्वरूपङ्गतिः
गम्यं शिक्षितमीक्षितेन पुरतःपश्चादपि स्थानतः ।
स्वातन्रयं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता
तस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नार्हं ततः ॥ २॥
अकारार्थायैवस्वमहमथ मह्यं न निवहाः
नराणां नित्यानामयनमिति नारायणपदम् ।
यमाहास्मै कालं सकलमपि सर्वत्र सकला-
स्ववस्थास्वाविः स्युर्मम सहजकैङ्कर्यविधयः ॥ ३॥
देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयं
स्वातन्त्र्यान्धो यदि स्यात्प्रथममितरशेषत्वधीश्चेद्द्वितीयम् ।
आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोलः
शब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थीं प्रपन्नः ॥ ४॥
नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनञ्चो-
पायं कर्त्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धम् ।
स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान्
मन्तारं त्रायते चेत्यधिगतनियमः षट्पदोऽयं द्विखण्डः ॥ ५॥
ईशानाञ्जगतामधीशदयितां नित्यानपायां श्रियं
संश्रित्याश्रयणोचिताखिलगुणस्याङ्घ्री हरेराश्रये ।
इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थये
कर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः ॥ ६॥
मत्प्राप्त्यर्थतया मयोक्तमखिलं सन्त्यज्य धर्मं पुनः
मामेकं मदवाप्तये शमणमित्यार्तोऽवसायं कुरु ।
त्वामेकं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यहं
मत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः ॥ ७॥
निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरे
कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः ।
एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयं
कर्तासीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन्सारथेः ॥ ८॥
शाखानामुपरि स्थितेन मनुना मूलेन लब्धात्मकः
सत्ताहेतुसकृज्जपेन सकलं कालं द्वयेन क्षिपन् ।
वेदोत्तंसविहारसारथिदयागुम्फेन विस्त्रम्भितः
सारज्ञो यदि कश्चिदस्ति भुवने नाथः स यूथस्य नः ॥ ९॥
इति अष्टश्लोकी समाप्ता ॥
You can download Ashta Sloki in Telugu PDF by clicking on the following download button.