Dear readers, here we are presenting Ardhanareeswara Stotram Sanskrit PDF to all of you. Lord Ardhanareeswara is one of the incarnations of Lord Shiva which represents the form of Lord Shiva and Lord Goddess Parvati combined together. Ardhanareeswara means half lady or female.
Ardhanareeswara Stotram is a very popular and useful hymn dedicated to Lord Shiva. Lord Shiva is also known as Mahakaal which means the one who can overcome death. The one who worships Lord Shiva with devotion can get rid of any kind of known and unknown fear.
Ardhanareeswara Stotram Lyrics in Sanskrit PDF
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १॥
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २॥
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३॥
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४॥
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५॥
अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥
Benefits of Ardhanarishwar Puja
- It will give you divine grace and blessings of Lord Shiva and Parvati(Shakti).
- You should recite this Stotram for your spiritual upliftment.
- It will help you in the fulfillment of all your wishes.
- If you want to get peace, prosperity, protection & happiness in your life, you should recite this hymn.
- You can recite Ardhanarishwar Stotram PDF for the removal of all past sins and bad karmas.
- This hymn creates peace and harmony between partners and in the family.
You may also like:
श्री राम रक्षा स्तोत्र PDF | Shri Ram Raksha Stotra in Sanskrit
दुर्गा सूक्त | Durga Suktam in Sanskrit
Dasha Mahavidya Stotram
Kalratri Stotra in Sanskrit
माँ कात्यायनी माता स्तोत्र पाठ | Maa Katyayani Devi Stotram in Sanskrit
स्कंदमाता स्तोत्र | Skandamata Stotram in Sanskrit
पुरुष सूक्त | Purusha Suktam in Sanskrit
Nakshatra Suktam in Sanskrit
You can download Ardhanareeswara Stotram Sanskrit PDF by clicking on the following download button.