श्री अघोर अष्टक स्तोत्र | Aghora Ashtakam

Dear readers, here we are presenting Aghora Ashtakam PDF to all of you. Aghora Ashtakam is one of the most powerful Vedic hymns which is dedicated to Lord Shiva. Lord Shiva is one of the most major deities in Hindu Dharma who got worshipped all over the world.
There are many people who are going through unwanted problems in their life but not getting any kind of proper solution for their problems So if you are one of them then you should recite the Aghora Ashtakam every day at your home. If possible then you should recite it in any Shiva temple.

Aghora Ashtakam Lyrics in Sanskrit PDF

कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं

दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।

रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १॥

जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं

(दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः ।

घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २॥

नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं

श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।

लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ३॥

धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां

पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) ।

विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ४॥

घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं

प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।

(जानुभ्यां)प्रचटत्कृता(रिनिकरं)स्त्रग्रुण्डमालान्वितं

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ५॥

भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक्

हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम् ।

स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं ?

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ६॥

यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च(च्च) वज्रार्चिषो

भूतप्रेतपिशाचराक्षसकलानिर्घातपाता इव(दिव) ।

उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ७॥

यद्ध्यानो ध्रुवपूरुषो(ध्यानोद्यतपूरुषो)षितगृहग्रामस्थिरास्थायिनो

भूतप्रेतपिशाचराक्षसप्रतिहता निर्घातपाता इव ।

यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते

वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ८॥

॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥

You can download Aghora Ashtakam PDF by clicking on the following download button.

Leave a Comment